B 333-3 Praśnapradīpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/3
Title: Praśnapradīpa
Dimensions: 0 x 0 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4035
Remarks: 3 mss


Reel No. B 333-3 MTM Inventory No.: 54501

Reel No.: B 333/3

Title Praśnapradīpa

Author Kāśīnātha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 12.4 cm

Folios 11

Lines per Folio 9

Foliation figures in the verso, in the upper left-hand marginand in the lower right-hand margin with word rāma

Scribe Vaidyanātha

Place of Deposit NAK

Accession No. 5/4035

Manuscript Features

Excerpts

Beginning

atha praśnapradīpa (!) nigadyate ||

timirāmbu(2)nidhau magnaṃ karair uddhṛtya yo jagat ||

praṇayatyāturaṃ prītyā tasmai sarvātmane namaḥ || 1 ||

mihire stu(3)m (!) upāyāte tamasāṃdhe dharātale ||

praśnagehe pradīpo yaṃ kāśīnāthakṛto babhau || 2 || (fol. 8v1–3)

End

lagna(2)sya prathame bhāge bhavet prācyāṃ pradīpakaḥ ||

dvitīye ca tṛtīye ca bhaved īśānakoṇagaḥ || 6 ||

caturthe co(3)ttare vāyoḥ koṇe paṃcamaṣaṣṭayoḥ (!) ||

saptame paścimāyāṃ ca naiṛte navamaṣṭame (!) || 7 ||

daśame dakṣi(4)ṇasyāṃsyād agnikoṇe ca dīpakaḥ ||

dvādaśaikādaśe prokṭo dīpabhāvo paros tv ayaṃ || 8 || (fol. 19r1–4)

Colophon

iti śrī(5)sarvavidyāviśāradaśrīkāśināthakaviracite praśnapradīpaḥ samāptaḥ (!) || ❁ || śrīśāke 1733 li(6)khitam idaṃ vaidyanāthena svārthaṃ śubham astu || rāmāya namaḥ || śrīśāṃbasadāśivāya saśaktikāya (7) namaḥ || ❁  rāma(fol. 19r4–7)

Microfilm Details

Reel No. B 333/3

Date of Filming 01-08-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text is in the exposures 16–26

Catalogued by JU/MS

Date 03-03-2006

Bibliography